अङ्गुलीय

Sanskrit

Etymology

From अङ्गुलि (aṅguli)

Pronunciation

  • (Vedic) IPA(key): /ɐŋ.ɡu.líː.jɐ/
  • (Classical) IPA(key): /ɐŋ.ɡuˈl̪iː.jɐ/
  • Hyphenation: अङ्‧गु‧ली‧य

Noun

अङ्गुलीय • (aṅgulīya) stem, m or n

  1. a ring

Declension

Masculine a-stem declension of अङ्गुलीय (aṅgulīya)
Singular Dual Plural
Nominative अङ्गुलीयः
aṅgulīyaḥ
अङ्गुलीयौ / अङ्गुलीया¹
aṅgulīyau / aṅgulīyā¹
अङ्गुलीयाः / अङ्गुलीयासः¹
aṅgulīyāḥ / aṅgulīyāsaḥ¹
Vocative अङ्गुलीय
aṅgulīya
अङ्गुलीयौ / अङ्गुलीया¹
aṅgulīyau / aṅgulīyā¹
अङ्गुलीयाः / अङ्गुलीयासः¹
aṅgulīyāḥ / aṅgulīyāsaḥ¹
Accusative अङ्गुलीयम्
aṅgulīyam
अङ्गुलीयौ / अङ्गुलीया¹
aṅgulīyau / aṅgulīyā¹
अङ्गुलीयान्
aṅgulīyān
Instrumental अङ्गुलीयेन
aṅgulīyena
अङ्गुलीयाभ्याम्
aṅgulīyābhyām
अङ्गुलीयैः / अङ्गुलीयेभिः¹
aṅgulīyaiḥ / aṅgulīyebhiḥ¹
Dative अङ्गुलीयाय
aṅgulīyāya
अङ्गुलीयाभ्याम्
aṅgulīyābhyām
अङ्गुलीयेभ्यः
aṅgulīyebhyaḥ
Ablative अङ्गुलीयात्
aṅgulīyāt
अङ्गुलीयाभ्याम्
aṅgulīyābhyām
अङ्गुलीयेभ्यः
aṅgulīyebhyaḥ
Genitive अङ्गुलीयस्य
aṅgulīyasya
अङ्गुलीययोः
aṅgulīyayoḥ
अङ्गुलीयानाम्
aṅgulīyānām
Locative अङ्गुलीये
aṅgulīye
अङ्गुलीययोः
aṅgulīyayoḥ
अङ्गुलीयेषु
aṅgulīyeṣu
Notes
  • ¹Vedic
Neuter a-stem declension of अङ्गुलीय (aṅgulīya)
Singular Dual Plural
Nominative अङ्गुलीयम्
aṅgulīyam
अङ्गुलीये
aṅgulīye
अङ्गुलीयानि / अङ्गुलीया¹
aṅgulīyāni / aṅgulīyā¹
Vocative अङ्गुलीय
aṅgulīya
अङ्गुलीये
aṅgulīye
अङ्गुलीयानि / अङ्गुलीया¹
aṅgulīyāni / aṅgulīyā¹
Accusative अङ्गुलीयम्
aṅgulīyam
अङ्गुलीये
aṅgulīye
अङ्गुलीयानि / अङ्गुलीया¹
aṅgulīyāni / aṅgulīyā¹
Instrumental अङ्गुलीयेन
aṅgulīyena
अङ्गुलीयाभ्याम्
aṅgulīyābhyām
अङ्गुलीयैः / अङ्गुलीयेभिः¹
aṅgulīyaiḥ / aṅgulīyebhiḥ¹
Dative अङ्गुलीयाय
aṅgulīyāya
अङ्गुलीयाभ्याम्
aṅgulīyābhyām
अङ्गुलीयेभ्यः
aṅgulīyebhyaḥ
Ablative अङ्गुलीयात्
aṅgulīyāt
अङ्गुलीयाभ्याम्
aṅgulīyābhyām
अङ्गुलीयेभ्यः
aṅgulīyebhyaḥ
Genitive अङ्गुलीयस्य
aṅgulīyasya
अङ्गुलीययोः
aṅgulīyayoḥ
अङ्गुलीयानाम्
aṅgulīyānām
Locative अङ्गुलीये
aṅgulīye
अङ्गुलीययोः
aṅgulīyayoḥ
अङ्गुलीयेषु
aṅgulīyeṣu
Notes
  • ¹Vedic

Descendants

  • Dardic:
    • Indus Kohistani: aṅgulī
  • Pali: aṅguleyyaka
  • Prakrit: 𑀅𑀁𑀕𑀼𑀮𑀻𑀬 (aṃgulīya), 𑀅𑀁𑀕𑀼𑀮𑀻𑀬𑀕 (aṃgulīyaga), 𑀅𑀁𑀕𑀼𑀮𑀺𑀚𑁆𑀚𑀕 (aṃgulijjaga), 𑀅𑀁𑀕𑀼𑀮𑁂𑀬𑀬 (aṃguleyaya)
    • Central:
      • Sauraseni Prakrit:
        • Romani:
          • Welsh Romani: vaṅlī
    • Southern:

References

This article is issued from Wiktionary. The text is licensed under Creative Commons - Attribution - Sharealike. Additional terms may apply for the media files.