जालपृष्ठ
Hindi
Pronunciation
- (Delhi Hindi) IPA(key): /d͡ʒɑːl.pɾɪʂʈʰ/, [d͡ʒäːl.pɾɪʂʈʰ]
Sanskrit
Declension
| Neuter a-stem declension of जालपृष्ठ (jālapṛṣṭha) | |||
|---|---|---|---|
| Singular | Dual | Plural | |
| Nominative | जालपृष्ठम् jālapṛṣṭham |
जालपृष्ठे jālapṛṣṭhe |
जालपृष्ठानि / जालपृष्ठा¹ jālapṛṣṭhāni / jālapṛṣṭhā¹ |
| Vocative | जालपृष्ठ jālapṛṣṭha |
जालपृष्ठे jālapṛṣṭhe |
जालपृष्ठानि / जालपृष्ठा¹ jālapṛṣṭhāni / jālapṛṣṭhā¹ |
| Accusative | जालपृष्ठम् jālapṛṣṭham |
जालपृष्ठे jālapṛṣṭhe |
जालपृष्ठानि / जालपृष्ठा¹ jālapṛṣṭhāni / jālapṛṣṭhā¹ |
| Instrumental | जालपृष्ठेन jālapṛṣṭhena |
जालपृष्ठाभ्याम् jālapṛṣṭhābhyām |
जालपृष्ठैः / जालपृष्ठेभिः¹ jālapṛṣṭhaiḥ / jālapṛṣṭhebhiḥ¹ |
| Dative | जालपृष्ठाय jālapṛṣṭhāya |
जालपृष्ठाभ्याम् jālapṛṣṭhābhyām |
जालपृष्ठेभ्यः jālapṛṣṭhebhyaḥ |
| Ablative | जालपृष्ठात् jālapṛṣṭhāt |
जालपृष्ठाभ्याम् jālapṛṣṭhābhyām |
जालपृष्ठेभ्यः jālapṛṣṭhebhyaḥ |
| Genitive | जालपृष्ठस्य jālapṛṣṭhasya |
जालपृष्ठयोः jālapṛṣṭhayoḥ |
जालपृष्ठानाम् jālapṛṣṭhānām |
| Locative | जालपृष्ठे jālapṛṣṭhe |
जालपृष्ठयोः jālapṛṣṭhayoḥ |
जालपृष्ठेषु jālapṛṣṭheṣu |
| Notes |
| ||
This article is issued from Wiktionary. The text is licensed under Creative Commons - Attribution - Sharealike. Additional terms may apply for the media files.