प्रस्थ

Sanskrit

Pronunciation

Etymology 1

(This etymology is missing or incomplete. Please add to it, or discuss it at the Etymology scriptorium.)

Noun

प्रस्थ • (prastha) stem, m

  1. flat land
Declension
Masculine a-stem declension of प्रस्थ (prastha)
Singular Dual Plural
Nominative प्रस्थः
prasthaḥ
प्रस्थौ / प्रस्था¹
prasthau / prasthā¹
प्रस्थाः / प्रस्थासः¹
prasthāḥ / prasthāsaḥ¹
Vocative प्रस्थ
prastha
प्रस्थौ / प्रस्था¹
prasthau / prasthā¹
प्रस्थाः / प्रस्थासः¹
prasthāḥ / prasthāsaḥ¹
Accusative प्रस्थम्
prastham
प्रस्थौ / प्रस्था¹
prasthau / prasthā¹
प्रस्थान्
prasthān
Instrumental प्रस्थेन
prasthena
प्रस्थाभ्याम्
prasthābhyām
प्रस्थैः / प्रस्थेभिः¹
prasthaiḥ / prasthebhiḥ¹
Dative प्रस्थाय
prasthāya
प्रस्थाभ्याम्
prasthābhyām
प्रस्थेभ्यः
prasthebhyaḥ
Ablative प्रस्थात्
prasthāt
प्रस्थाभ्याम्
prasthābhyām
प्रस्थेभ्यः
prasthebhyaḥ
Genitive प्रस्थस्य
prasthasya
प्रस्थयोः
prasthayoḥ
प्रस्थानाम्
prasthānām
Locative प्रस्थे
prasthe
प्रस्थयोः
prasthayoḥ
प्रस्थेषु
prastheṣu
Notes
  • ¹Vedic
Descendants
  • Dardic:
    • Dameli: [script needed] (pras)
    • Kashmiri: path
      Arabic script: پَتھ
      Devanagari script: पथ
  • Pali: pattha
  • Southern:

Etymology 2

(This etymology is missing or incomplete. Please add to it, or discuss it at the Etymology scriptorium.)

Noun

प्रस्थ • (prastha) stem, m or n

  1. a measure of weight or capacity; 32 palas
Declension
Masculine a-stem declension of प्रस्थ (prastha)
Singular Dual Plural
Nominative प्रस्थः
prasthaḥ
प्रस्थौ / प्रस्था¹
prasthau / prasthā¹
प्रस्थाः / प्रस्थासः¹
prasthāḥ / prasthāsaḥ¹
Vocative प्रस्थ
prastha
प्रस्थौ / प्रस्था¹
prasthau / prasthā¹
प्रस्थाः / प्रस्थासः¹
prasthāḥ / prasthāsaḥ¹
Accusative प्रस्थम्
prastham
प्रस्थौ / प्रस्था¹
prasthau / prasthā¹
प्रस्थान्
prasthān
Instrumental प्रस्थेन
prasthena
प्रस्थाभ्याम्
prasthābhyām
प्रस्थैः / प्रस्थेभिः¹
prasthaiḥ / prasthebhiḥ¹
Dative प्रस्थाय
prasthāya
प्रस्थाभ्याम्
prasthābhyām
प्रस्थेभ्यः
prasthebhyaḥ
Ablative प्रस्थात्
prasthāt
प्रस्थाभ्याम्
prasthābhyām
प्रस्थेभ्यः
prasthebhyaḥ
Genitive प्रस्थस्य
prasthasya
प्रस्थयोः
prasthayoḥ
प्रस्थानाम्
prasthānām
Locative प्रस्थे
prasthe
प्रस्थयोः
prasthayoḥ
प्रस्थेषु
prastheṣu
Notes
  • ¹Vedic
Neuter a-stem declension of प्रस्थ (prastha)
Singular Dual Plural
Nominative प्रस्थम्
prastham
प्रस्थे
prasthe
प्रस्थानि / प्रस्था¹
prasthāni / prasthā¹
Vocative प्रस्थ
prastha
प्रस्थे
prasthe
प्रस्थानि / प्रस्था¹
prasthāni / prasthā¹
Accusative प्रस्थम्
prastham
प्रस्थे
prasthe
प्रस्थानि / प्रस्था¹
prasthāni / prasthā¹
Instrumental प्रस्थेन
prasthena
प्रस्थाभ्याम्
prasthābhyām
प्रस्थैः / प्रस्थेभिः¹
prasthaiḥ / prasthebhiḥ¹
Dative प्रस्थाय
prasthāya
प्रस्थाभ्याम्
prasthābhyām
प्रस्थेभ्यः
prasthebhyaḥ
Ablative प्रस्थात्
prasthāt
प्रस्थाभ्याम्
prasthābhyām
प्रस्थेभ्यः
prasthebhyaḥ
Genitive प्रस्थस्य
prasthasya
प्रस्थयोः
prasthayoḥ
प्रस्थानाम्
prasthānām
Locative प्रस्थे
prasthe
प्रस्थयोः
prasthayoḥ
प्रस्थेषु
prastheṣu
Notes
  • ¹Vedic
Descendants
  • Dardic:
    • Kashmiri: path
      Arabic script: پَتھ
      Devanagari script: पथ
  • Pali: pattha
  • Prakrit: 𑀧𑀢𑁆𑀣 (pattha), 𑀧𑀢𑁆𑀣𑀬 (patthaya)
    • Central:
      • Sauraseni Prakrit:
        • Hindustani: pāthī
          • Hindi: पाथी
          • Urdu: پَاتھِی (pāthī)
    • Eastern:
      • Magadhi Prakrit:
        • Bihari: पथिया (pathiyā)
          • Maithili: पाथा (pāthā), पथिया (pathiyā)
    • Northern:
      • Khasa Prakrit:
        • Central Pahari:
          • Kumaoni: पाथो (pātho)
        • Eastern Pahari:
          • Nepali: पाथि (pāthi)
    • Northwestern:
      • Paisaci Prakrit:
        • Punjabi:
          • Lahnda: پتھ (patth)

Etymology 3

(This etymology is missing or incomplete. Please add to it, or discuss it at the Etymology scriptorium.)

Noun

प्रस्थ • (prastha) stem, ?

  1. setting out, expanding
Descendants
  • Dardic:
    • Proto-Nuristani:
      • Waigali: aprašt
  • Northern:
    • Central Pahari:
      • Garhwali: पाथणु (pāthṇu)

References

This article is issued from Wiktionary. The text is licensed under Creative Commons - Attribution - Sharealike. Additional terms may apply for the media files.