शुङ्गा

Sanskrit

Pronunciation

Noun

शुङ्गा (śuṅgā́) f

  1. the sheath or calyx of a bud
  2. the awn of barley, a bristle
  3. the waved-leaf fig-tree

Declension

Feminine ā-stem declension of शुङ्गा (śuṅgā́)
Singular Dual Plural
Nominative शुङ्गा
śuṅgā́
शुङ्गे
śuṅgé
शुङ्गाः
śuṅgā́ḥ
Vocative शुङ्गे
śúṅge
शुङ्गे
śúṅge
शुङ्गाः
śúṅgāḥ
Accusative शुङ्गाम्
śuṅgā́m
शुङ्गे
śuṅgé
शुङ्गाः
śuṅgā́ḥ
Instrumental शुङ्गया / शुङ्गा¹
śuṅgáyā / śuṅgā́¹
शुङ्गाभ्याम्
śuṅgā́bhyām
शुङ्गाभिः
śuṅgā́bhiḥ
Dative शुङ्गायै
śuṅgā́yai
शुङ्गाभ्याम्
śuṅgā́bhyām
शुङ्गाभ्यः
śuṅgā́bhyaḥ
Ablative शुङ्गायाः
śuṅgā́yāḥ
शुङ्गाभ्याम्
śuṅgā́bhyām
शुङ्गाभ्यः
śuṅgā́bhyaḥ
Genitive शुङ्गायाः
śuṅgā́yāḥ
शुङ्गयोः
śuṅgáyoḥ
शुङ्गानाम्
śuṅgā́nām
Locative शुङ्गायाम्
śuṅgā́yām
शुङ्गयोः
śuṅgáyoḥ
शुङ्गासु
śuṅgā́su
Notes
  • ¹Vedic
This article is issued from Wiktionary. The text is licensed under Creative Commons - Attribution - Sharealike. Additional terms may apply for the media files.