आदित्यवार

Hindi

Etymology

Learned borrowing from Sanskrit आदित्यवार (ādityavāra), Doublet of इतवार (itvār).

Pronunciation

  • (Delhi) IPA(key): /ɑː.d̪ɪt̪.jə.ʋɑːɾ/, [äː.d̪ɪt̪.jɐ.ʋäːɾ]

Noun

आदित्यवार • (ādityavārm

  1. Sunday
    Synonyms: रविवार (ravivār), इतवार (itvār)

Declension

Declension of आदित्यवार (masc cons-stem)
singular plural
direct आदित्यवार
ādityavār
आदित्यवार
ādityavār
oblique आदित्यवार
ādityavār
आदित्यवारों
ādityavārõ
vocative आदित्यवार
ādityavār
आदित्यवारो
ādityavāro

References

Sanskrit

Alternative scripts

Etymology

Compound of आदित्य (ādityá, sun) +‎ वार (vā́ra, day)

Pronunciation

Noun

आदित्यवार • (ādityavā́ra) stemm

  1. Sunday

Declension

Masculine a-stem declension of आदित्यवार
singular dual plural
nominative आदित्यवारः (ādityavā́raḥ) आदित्यवारौ (ādityavā́rau)
आदित्यवारा¹ (ādityavā́rā¹)
आदित्यवाराः (ādityavā́rāḥ)
आदित्यवारासः¹ (ādityavā́rāsaḥ¹)
accusative आदित्यवारम् (ādityavā́ram) आदित्यवारौ (ādityavā́rau)
आदित्यवारा¹ (ādityavā́rā¹)
आदित्यवारान् (ādityavā́rān)
instrumental आदित्यवारेण (ādityavā́reṇa) आदित्यवाराभ्याम् (ādityavā́rābhyām) आदित्यवारैः (ādityavā́raiḥ)
आदित्यवारेभिः¹ (ādityavā́rebhiḥ¹)
dative आदित्यवाराय (ādityavā́rāya) आदित्यवाराभ्याम् (ādityavā́rābhyām) आदित्यवारेभ्यः (ādityavā́rebhyaḥ)
ablative आदित्यवारात् (ādityavā́rāt) आदित्यवाराभ्याम् (ādityavā́rābhyām) आदित्यवारेभ्यः (ādityavā́rebhyaḥ)
genitive आदित्यवारस्य (ādityavā́rasya) आदित्यवारयोः (ādityavā́rayoḥ) आदित्यवाराणाम् (ādityavā́rāṇām)
locative आदित्यवारे (ādityavā́re) आदित्यवारयोः (ādityavā́rayoḥ) आदित्यवारेषु (ādityavā́reṣu)
vocative आदित्यवार (ā́dityavāra) आदित्यवारौ (ā́dityavārau)
आदित्यवारा¹ (ā́dityavārā¹)
आदित्यवाराः (ā́dityavārāḥ)
आदित्यवारासः¹ (ā́dityavārāsaḥ¹)
  • ¹Vedic