ऋज्र

Sanskrit

Alternative forms

Etymology

From Proto-Indo-Aryan *Hr̥ȷ́rás, from Proto-Indo-Iranian *Hr̥ȷ́rás, from Proto-Indo-European *h₂r̥ǵ-ró-s (white, shining), from *h₂erǵ- (white, glittering) (whence अर्जुन (árjuna), रजत (rajatá)). Cognate with Ancient Greek ἀργός (argós).

Pronunciation

Adjective

ऋज्र • (ṛjrá) stem

  1. fast, quick (of animals)
  2. shining reddishly, bright-coloured

Declension

Masculine a-stem declension of ऋज्र
singular dual plural
nominative ऋज्रः (ṛjraḥ) ऋज्रौ (ṛjrau) ऋज्राः (ṛjrāḥ)
accusative ऋज्रम् (ṛjram) ऋज्रौ (ṛjrau) ऋज्रान् (ṛjrān)
instrumental ऋज्रेण (ṛjreṇa) ऋज्राभ्याम् (ṛjrābhyām) ऋज्रैः (ṛjraiḥ)
dative ऋज्राय (ṛjrāya) ऋज्राभ्याम् (ṛjrābhyām) ऋज्रेभ्यः (ṛjrebhyaḥ)
ablative ऋज्रात् (ṛjrāt) ऋज्राभ्याम् (ṛjrābhyām) ऋज्रेभ्यः (ṛjrebhyaḥ)
genitive ऋज्रस्य (ṛjrasya) ऋज्रयोः (ṛjrayoḥ) ऋज्राणाम् (ṛjrāṇām)
locative ऋज्रे (ṛjre) ऋज्रयोः (ṛjrayoḥ) ऋज्रेषु (ṛjreṣu)
vocative ऋज्र (ṛjra) ऋज्रौ (ṛjrau) ऋज्राः (ṛjrāḥ)
Feminine ā-stem declension of ऋज्र
singular dual plural
nominative ऋज्रा (ṛjrā) ऋज्रे (ṛjre) ऋज्राः (ṛjrāḥ)
accusative ऋज्राम् (ṛjrām) ऋज्रे (ṛjre) ऋज्राः (ṛjrāḥ)
instrumental ऋज्रया (ṛjrayā) ऋज्राभ्याम् (ṛjrābhyām) ऋज्राभिः (ṛjrābhiḥ)
dative ऋज्रायै (ṛjrāyai) ऋज्राभ्याम् (ṛjrābhyām) ऋज्राभ्यः (ṛjrābhyaḥ)
ablative ऋज्रायाः (ṛjrāyāḥ) ऋज्राभ्याम् (ṛjrābhyām) ऋज्राभ्यः (ṛjrābhyaḥ)
genitive ऋज्रायाः (ṛjrāyāḥ) ऋज्रयोः (ṛjrayoḥ) ऋज्राणाम् (ṛjrāṇām)
locative ऋज्रायाम् (ṛjrāyām) ऋज्रयोः (ṛjrayoḥ) ऋज्रासु (ṛjrāsu)
vocative ऋज्रे (ṛjre) ऋज्रे (ṛjre) ऋज्राः (ṛjrāḥ)
Neuter a-stem declension of ऋज्र
singular dual plural
nominative ऋज्रम् (ṛjram) ऋज्रे (ṛjre) ऋज्राणि (ṛjrāṇi)
accusative ऋज्रम् (ṛjram) ऋज्रे (ṛjre) ऋज्राणि (ṛjrāṇi)
instrumental ऋज्रेण (ṛjreṇa) ऋज्राभ्याम् (ṛjrābhyām) ऋज्रैः (ṛjraiḥ)
dative ऋज्राय (ṛjrāya) ऋज्राभ्याम् (ṛjrābhyām) ऋज्रेभ्यः (ṛjrebhyaḥ)
ablative ऋज्रात् (ṛjrāt) ऋज्राभ्याम् (ṛjrābhyām) ऋज्रेभ्यः (ṛjrebhyaḥ)
genitive ऋज्रस्य (ṛjrasya) ऋज्रयोः (ṛjrayoḥ) ऋज्राणाम् (ṛjrāṇām)
locative ऋज्रे (ṛjre) ऋज्रयोः (ṛjrayoḥ) ऋज्रेषु (ṛjreṣu)
vocative ऋज्र (ṛjra) ऋज्रे (ṛjre) ऋज्राणि (ṛjrāṇi)

Noun

ऋज्र • (ṛjra) stemm

  1. leader

Declension

Masculine a-stem declension of ऋज्र
singular dual plural
nominative ऋज्रः (ṛjraḥ) ऋज्रौ (ṛjrau)
ऋज्रा¹ (ṛjrā¹)
ऋज्राः (ṛjrāḥ)
ऋज्रासः¹ (ṛjrāsaḥ¹)
accusative ऋज्रम् (ṛjram) ऋज्रौ (ṛjrau)
ऋज्रा¹ (ṛjrā¹)
ऋज्रान् (ṛjrān)
instrumental ऋज्रेण (ṛjreṇa) ऋज्राभ्याम् (ṛjrābhyām) ऋज्रैः (ṛjraiḥ)
ऋज्रेभिः¹ (ṛjrebhiḥ¹)
dative ऋज्राय (ṛjrāya) ऋज्राभ्याम् (ṛjrābhyām) ऋज्रेभ्यः (ṛjrebhyaḥ)
ablative ऋज्रात् (ṛjrāt) ऋज्राभ्याम् (ṛjrābhyām) ऋज्रेभ्यः (ṛjrebhyaḥ)
genitive ऋज्रस्य (ṛjrasya) ऋज्रयोः (ṛjrayoḥ) ऋज्राणाम् (ṛjrāṇām)
locative ऋज्रे (ṛjre) ऋज्रयोः (ṛjrayoḥ) ऋज्रेषु (ṛjreṣu)
vocative ऋज्र (ṛjra) ऋज्रौ (ṛjrau)
ऋज्रा¹ (ṛjrā¹)
ऋज्राः (ṛjrāḥ)
ऋज्रासः¹ (ṛjrāsaḥ¹)
  • ¹Vedic

References

  • Monier Williams (1899) “ऋज्र”, in A Sanskrit–English Dictionary, [], new edition, Oxford: At the Clarendon Press, →OCLC, page 225, column 3.
  • Mayrhofer, Manfred (1992) Etymologisches Wörterbuch des Altindoarischen [Etymological Dictionary of Old Indo-Aryan]‎[1] (in German), volume 1, Heidelberg: Carl Winter Universitätsverlag, pages 253-4
  • Lubotsky, Alexander (2011) The Indo-Aryan Inherited Lexicon (in progress) (Indo-European Etymological Dictionary Project), Leiden University, page 424