कथानक

Sanskrit

Alternative scripts

Etymology

From कथ् (kath).

Pronunciation

Noun

कथानक • (kathānaka) stemn

  1. a little tale

Declension

Neuter a-stem declension of कथानक
singular dual plural
nominative कथानकम् (kathānakam) कथानके (kathānake) कथानकानि (kathānakāni)
कथानका¹ (kathānakā¹)
accusative कथानकम् (kathānakam) कथानके (kathānake) कथानकानि (kathānakāni)
कथानका¹ (kathānakā¹)
instrumental कथानकेन (kathānakena) कथानकाभ्याम् (kathānakābhyām) कथानकैः (kathānakaiḥ)
कथानकेभिः¹ (kathānakebhiḥ¹)
dative कथानकाय (kathānakāya) कथानकाभ्याम् (kathānakābhyām) कथानकेभ्यः (kathānakebhyaḥ)
ablative कथानकात् (kathānakāt) कथानकाभ्याम् (kathānakābhyām) कथानकेभ्यः (kathānakebhyaḥ)
genitive कथानकस्य (kathānakasya) कथानकयोः (kathānakayoḥ) कथानकानाम् (kathānakānām)
locative कथानके (kathānake) कथानकयोः (kathānakayoḥ) कथानकेषु (kathānakeṣu)
vocative कथानक (kathānaka) कथानके (kathānake) कथानकानि (kathānakāni)
कथानका¹ (kathānakā¹)
  • ¹Vedic

Descendants

References