जिह्म

Sanskrit

Alternative scripts

Etymology

From Proto-Indo-European *dh₃ǵʰmós (oblique). Cognate with Ancient Greek δοχμός (dokhmós, aslant, oblique). The development of Sanskrit -j- from Proto-Indo-European *d is also seen in जिह्वा (jihvā, tongue), from Proto-Indo-European *dn̥ǵʰwéh₂s.

Pronunciation

Adjective

जिह्म • (jihmá) stem?

  1. oblique, transverse, athwart
  2. squinting ( as the eye ), i, 5 cf. Suśr. cf. VarBṛS. etc.
  3. with √ i [ cf. ŚBr. iii, v cf. AitBr. v, 9 ], gam, nir- ṛch [ cf. AV. xii, 4, 53 ], 1. as [ cf. ŚBr. xi ], to go irregularly, turn off from the right way, miss the aim ( abl. )
  4. crooked, tortuous, curved, morally crooked, deceitful, false, dishonest
  5. slow, lazy cf. Naish. ii, 102
  6. dim, dulled
  7. n. falsehood, dishonesty

Declension

Masculine a-stem declension of जिह्म
singular dual plural
nominative जिह्मः (jihmáḥ) जिह्मौ (jihmaú)
जिह्मा¹ (jihmā́¹)
जिह्माः (jihmā́ḥ)
जिह्मासः¹ (jihmā́saḥ¹)
accusative जिह्मम् (jihmám) जिह्मौ (jihmaú)
जिह्मा¹ (jihmā́¹)
जिह्मान् (jihmā́n)
instrumental जिह्मेन (jihména) जिह्माभ्याम् (jihmā́bhyām) जिह्मैः (jihmaíḥ)
जिह्मेभिः¹ (jihmébhiḥ¹)
dative जिह्माय (jihmā́ya) जिह्माभ्याम् (jihmā́bhyām) जिह्मेभ्यः (jihmébhyaḥ)
ablative जिह्मात् (jihmā́t) जिह्माभ्याम् (jihmā́bhyām) जिह्मेभ्यः (jihmébhyaḥ)
genitive जिह्मस्य (jihmásya) जिह्मयोः (jihmáyoḥ) जिह्मानाम् (jihmā́nām)
locative जिह्मे (jihmé) जिह्मयोः (jihmáyoḥ) जिह्मेषु (jihméṣu)
vocative जिह्म (jíhma) जिह्मौ (jíhmau)
जिह्मा¹ (jíhmā¹)
जिह्माः (jíhmāḥ)
जिह्मासः¹ (jíhmāsaḥ¹)
  • ¹Vedic
Feminine ā-stem declension of जिह्मा
singular dual plural
nominative जिह्मा (jihmā́) जिह्मे (jihmé) जिह्माः (jihmā́ḥ)
accusative जिह्माम् (jihmā́m) जिह्मे (jihmé) जिह्माः (jihmā́ḥ)
instrumental जिह्मया (jihmáyā)
जिह्मा¹ (jihmā́¹)
जिह्माभ्याम् (jihmā́bhyām) जिह्माभिः (jihmā́bhiḥ)
dative जिह्मायै (jihmā́yai) जिह्माभ्याम् (jihmā́bhyām) जिह्माभ्यः (jihmā́bhyaḥ)
ablative जिह्मायाः (jihmā́yāḥ)
जिह्मायै² (jihmā́yai²)
जिह्माभ्याम् (jihmā́bhyām) जिह्माभ्यः (jihmā́bhyaḥ)
genitive जिह्मायाः (jihmā́yāḥ)
जिह्मायै² (jihmā́yai²)
जिह्मयोः (jihmáyoḥ) जिह्मानाम् (jihmā́nām)
locative जिह्मायाम् (jihmā́yām) जिह्मयोः (jihmáyoḥ) जिह्मासु (jihmā́su)
vocative जिह्मे (jíhme) जिह्मे (jíhme) जिह्माः (jíhmāḥ)
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of जिह्म
singular dual plural
nominative जिह्मम् (jihmám) जिह्मे (jihmé) जिह्मानि (jihmā́ni)
जिह्मा¹ (jihmā́¹)
accusative जिह्मम् (jihmám) जिह्मे (jihmé) जिह्मानि (jihmā́ni)
जिह्मा¹ (jihmā́¹)
instrumental जिह्मेन (jihména) जिह्माभ्याम् (jihmā́bhyām) जिह्मैः (jihmaíḥ)
जिह्मेभिः¹ (jihmébhiḥ¹)
dative जिह्माय (jihmā́ya) जिह्माभ्याम् (jihmā́bhyām) जिह्मेभ्यः (jihmébhyaḥ)
ablative जिह्मात् (jihmā́t) जिह्माभ्याम् (jihmā́bhyām) जिह्मेभ्यः (jihmébhyaḥ)
genitive जिह्मस्य (jihmásya) जिह्मयोः (jihmáyoḥ) जिह्मानाम् (jihmā́nām)
locative जिह्मे (jihmé) जिह्मयोः (jihmáyoḥ) जिह्मेषु (jihméṣu)
vocative जिह्म (jíhma) जिह्मे (jíhme) जिह्मानि (jíhmāni)
जिह्मा¹ (jíhmā¹)
  • ¹Vedic