पित्र्य

Sanskrit

Alternative scripts

Etymology

From पितृ (pitṛ, father; ancestor).

Pronunciation

Adjective

पित्र्य • (pítrya) stem

  1. inherited from, belonging or related to father; paternal, ancestral
    Synonym: पैतृक (paitṛka)
    • c. 1500 BCE – 1000 BCE, Ṛgveda 3.39.2:
      दि॒वश्चि॒दा पू॒र्व्या जाय॑माना॒ वि जागृ॑विर्वि॒दथे॑ श॒स्यमा॑ना ।
      भ॒द्रा वस्त्रा॒ण्यर्जु॑ना॒ वसा॑ना॒ सेयम॒स्मे स॑न॒जा पित्र्या॒ धीः ॥
      diváścidā́ pūrvyā́ jā́yamānā ví jā́gṛvirvidáthe śasyámānā.
      bhadrā́ vástrāṇyárjunā vásānā séyámasmé sanajā́ pítryā dhī́ḥ.
      That praise which is begotten before (the dawn) of day is the awakener of Indra, when repeated at the (morning) sacrifice; auspicious and clothed in white raiment is this our ancient and paternal hymn.

Declension

Masculine a-stem declension of पित्र्य
singular dual plural
nominative पित्र्यः (pítryaḥ) पित्र्यौ (pítryau)
पित्र्या¹ (pítryā¹)
पित्र्याः (pítryāḥ)
पित्र्यासः¹ (pítryāsaḥ¹)
accusative पित्र्यम् (pítryam) पित्र्यौ (pítryau)
पित्र्या¹ (pítryā¹)
पित्र्यान् (pítryān)
instrumental पित्र्येण (pítryeṇa) पित्र्याभ्याम् (pítryābhyām) पित्र्यैः (pítryaiḥ)
पित्र्येभिः¹ (pítryebhiḥ¹)
dative पित्र्याय (pítryāya) पित्र्याभ्याम् (pítryābhyām) पित्र्येभ्यः (pítryebhyaḥ)
ablative पित्र्यात् (pítryāt) पित्र्याभ्याम् (pítryābhyām) पित्र्येभ्यः (pítryebhyaḥ)
genitive पित्र्यस्य (pítryasya) पित्र्ययोः (pítryayoḥ) पित्र्याणाम् (pítryāṇām)
locative पित्र्ये (pítrye) पित्र्ययोः (pítryayoḥ) पित्र्येषु (pítryeṣu)
vocative पित्र्य (pítrya) पित्र्यौ (pítryau)
पित्र्या¹ (pítryā¹)
पित्र्याः (pítryāḥ)
पित्र्यासः¹ (pítryāsaḥ¹)
  • ¹Vedic
Feminine ā-stem declension of पित्र्या
singular dual plural
nominative पित्र्या (pítryā) पित्र्ये (pítrye) पित्र्याः (pítryāḥ)
accusative पित्र्याम् (pítryām) पित्र्ये (pítrye) पित्र्याः (pítryāḥ)
instrumental पित्र्यया (pítryayā)
पित्र्या¹ (pítryā¹)
पित्र्याभ्याम् (pítryābhyām) पित्र्याभिः (pítryābhiḥ)
dative पित्र्यायै (pítryāyai) पित्र्याभ्याम् (pítryābhyām) पित्र्याभ्यः (pítryābhyaḥ)
ablative पित्र्यायाः (pítryāyāḥ)
पित्र्यायै² (pítryāyai²)
पित्र्याभ्याम् (pítryābhyām) पित्र्याभ्यः (pítryābhyaḥ)
genitive पित्र्यायाः (pítryāyāḥ)
पित्र्यायै² (pítryāyai²)
पित्र्ययोः (pítryayoḥ) पित्र्याणाम् (pítryāṇām)
locative पित्र्यायाम् (pítryāyām) पित्र्ययोः (pítryayoḥ) पित्र्यासु (pítryāsu)
vocative पित्र्ये (pítrye) पित्र्ये (pítrye) पित्र्याः (pítryāḥ)
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of पित्र्य
singular dual plural
nominative पित्र्यम् (pítryam) पित्र्ये (pítrye) पित्र्याणि (pítryāṇi)
पित्र्या¹ (pítryā¹)
accusative पित्र्यम् (pítryam) पित्र्ये (pítrye) पित्र्याणि (pítryāṇi)
पित्र्या¹ (pítryā¹)
instrumental पित्र्येण (pítryeṇa) पित्र्याभ्याम् (pítryābhyām) पित्र्यैः (pítryaiḥ)
पित्र्येभिः¹ (pítryebhiḥ¹)
dative पित्र्याय (pítryāya) पित्र्याभ्याम् (pítryābhyām) पित्र्येभ्यः (pítryebhyaḥ)
ablative पित्र्यात् (pítryāt) पित्र्याभ्याम् (pítryābhyām) पित्र्येभ्यः (pítryebhyaḥ)
genitive पित्र्यस्य (pítryasya) पित्र्ययोः (pítryayoḥ) पित्र्याणाम् (pítryāṇām)
locative पित्र्ये (pítrye) पित्र्ययोः (pítryayoḥ) पित्र्येषु (pítryeṣu)
vocative पित्र्य (pítrya) पित्र्ये (pítrye) पित्र्याणि (pítryāṇi)
पित्र्या¹ (pítryā¹)
  • ¹Vedic

Noun

पित्र्य • (pitrya) stemn

  1. nature, quality of a father
    Synonym: पितृत्व (pitṛtva)
    • c. 500 BCE – 100 BCE, Rāmāyaṇa 3.16.34:
      पित्र्यम् अनुवर्तन्ते मातृकं द्विपदा इति ।
      ख्यातो लोकप्रवादो ऽयं भरतेनान्यथा कृतः ॥
      na pitryam anuvartante mātṛkaṃ dvipadā iti.
      khyāto lokapravādo ʼyaṃ bharatenānyathā kṛtaḥ.
      It is a known saying that humans follow not the nature of the father, but the nature of the mother, but Bharata did otherwise.

Declension

Neuter a-stem declension of पित्र्य
singular dual plural
nominative पित्र्यम् (pitryam) पित्र्ये (pitrye) पित्र्याणि (pitryāṇi)
पित्र्या¹ (pitryā¹)
accusative पित्र्यम् (pitryam) पित्र्ये (pitrye) पित्र्याणि (pitryāṇi)
पित्र्या¹ (pitryā¹)
instrumental पित्र्येण (pitryeṇa) पित्र्याभ्याम् (pitryābhyām) पित्र्यैः (pitryaiḥ)
पित्र्येभिः¹ (pitryebhiḥ¹)
dative पित्र्याय (pitryāya) पित्र्याभ्याम् (pitryābhyām) पित्र्येभ्यः (pitryebhyaḥ)
ablative पित्र्यात् (pitryāt) पित्र्याभ्याम् (pitryābhyām) पित्र्येभ्यः (pitryebhyaḥ)
genitive पित्र्यस्य (pitryasya) पित्र्ययोः (pitryayoḥ) पित्र्याणाम् (pitryāṇām)
locative पित्र्ये (pitrye) पित्र्ययोः (pitryayoḥ) पित्र्येषु (pitryeṣu)
vocative पित्र्य (pitrya) पित्र्ये (pitrye) पित्र्याणि (pitryāṇi)
पित्र्या¹ (pitryā¹)
  • ¹Vedic

References