भवन

Hindi

Etymology

Learned borrowing from Sanskrit भवन (bhavana).

Pronunciation

  • (Delhi) IPA(key): /bʱə.ʋən/, [bʱɐ.ʋɐ̃n]

Noun

भवन • (bhavanm (Urdu spelling بھون)

  1. building, edifice, structure
  2. mansion, palace
  3. house

Declension

Declension of भवन (masc cons-stem)
singular plural
direct भवन
bhavan
भवन
bhavan
oblique भवन
bhavan
भवनों
bhavanõ
vocative भवन
bhavan
भवनो
bhavano

See also

Sanskrit

Alternative scripts

Etymology

भव (bhava) +‎ -अन (-ana); compare German Gebäude (building) for a similar formation from the same root.

Pronunciation

Noun

भवन • (bhavana) stemm or n

  1. building, edifice
  2. house, dwelling, residence
  3. mansion, palace
  4. place of abode

Declension

Masculine a-stem declension of भवन
singular dual plural
nominative भवनः (bhavanaḥ) भवनौ (bhavanau)
भवना¹ (bhavanā¹)
भवनाः (bhavanāḥ)
भवनासः¹ (bhavanāsaḥ¹)
accusative भवनम् (bhavanam) भवनौ (bhavanau)
भवना¹ (bhavanā¹)
भवनान् (bhavanān)
instrumental भवनेन (bhavanena) भवनाभ्याम् (bhavanābhyām) भवनैः (bhavanaiḥ)
भवनेभिः¹ (bhavanebhiḥ¹)
dative भवनाय (bhavanāya) भवनाभ्याम् (bhavanābhyām) भवनेभ्यः (bhavanebhyaḥ)
ablative भवनात् (bhavanāt) भवनाभ्याम् (bhavanābhyām) भवनेभ्यः (bhavanebhyaḥ)
genitive भवनस्य (bhavanasya) भवनयोः (bhavanayoḥ) भवनानाम् (bhavanānām)
locative भवने (bhavane) भवनयोः (bhavanayoḥ) भवनेषु (bhavaneṣu)
vocative भवन (bhavana) भवनौ (bhavanau)
भवना¹ (bhavanā¹)
भवनाः (bhavanāḥ)
भवनासः¹ (bhavanāsaḥ¹)
  • ¹Vedic
Neuter a-stem declension of भवन
singular dual plural
nominative भवनम् (bhavanam) भवने (bhavane) भवनानि (bhavanāni)
भवना¹ (bhavanā¹)
accusative भवनम् (bhavanam) भवने (bhavane) भवनानि (bhavanāni)
भवना¹ (bhavanā¹)
instrumental भवनेन (bhavanena) भवनाभ्याम् (bhavanābhyām) भवनैः (bhavanaiḥ)
भवनेभिः¹ (bhavanebhiḥ¹)
dative भवनाय (bhavanāya) भवनाभ्याम् (bhavanābhyām) भवनेभ्यः (bhavanebhyaḥ)
ablative भवनात् (bhavanāt) भवनाभ्याम् (bhavanābhyām) भवनेभ्यः (bhavanebhyaḥ)
genitive भवनस्य (bhavanasya) भवनयोः (bhavanayoḥ) भवनानाम् (bhavanānām)
locative भवने (bhavane) भवनयोः (bhavanayoḥ) भवनेषु (bhavaneṣu)
vocative भवन (bhavana) भवने (bhavane) भवनानि (bhavanāni)
भवना¹ (bhavanā¹)
  • ¹Vedic

Descendants

  • Hindi: भवन (bhavan)
  • Bengali: ভবন (bhobon)
  • Old Javanese: bhawana
  • Punjabi
    Gurmukhi script: ਭਵਨ (bhavan)
    Shahmukhi script: بھون (bhavan)
  • Tamil: பவனம் (pavaṉam)
  • Telugu: భవనము (bhavanamu)
  • Kannada: ಭವನ (bhavana)

See also

Further reading