मङ्गलवार

Hindi

Noun

मङ्गलवार • (maṅgalvārm

  1. alternative spelling of मंगलवार (maṅgalvār)

Sanskrit

Alternative forms

  • मङ्गलवासर (maṅgalavāsara)

Alternative scripts

Etymology

    Compound of मङ्गल (maṅgala, "Mars") +‎ वार (vāra, "day"). Ultimately a semantic loan from Ancient Greek ἡμέρα Ἄρεως (hēméra Áreōs), compare also Latin diēs Martis and Old English tiwesdæġ (whence English Tuesday). The association of the seven week days with the seven classical planets is first attested in the Gupta period.

    Pronunciation

    Noun

    मङ्गलवार • (maṅgalavāra) stemm (Later Sanskrit, New Sanskrit)

    1. Tuesday
      Synonym: भौमवार (bhaumavāra)

    Declension

    Masculine a-stem declension of मङ्गलवार
    singular dual plural
    nominative मङ्गलवारः (maṅgalavāraḥ) मङ्गलवारौ (maṅgalavārau) मङ्गलवाराः (maṅgalavārāḥ)
    accusative मङ्गलवारम् (maṅgalavāram) मङ्गलवारौ (maṅgalavārau) मङ्गलवारान् (maṅgalavārān)
    instrumental मङ्गलवारेण (maṅgalavāreṇa) मङ्गलवाराभ्याम् (maṅgalavārābhyām) मङ्गलवारैः (maṅgalavāraiḥ)
    dative मङ्गलवाराय (maṅgalavārāya) मङ्गलवाराभ्याम् (maṅgalavārābhyām) मङ्गलवारेभ्यः (maṅgalavārebhyaḥ)
    ablative मङ्गलवारात् (maṅgalavārāt) मङ्गलवाराभ्याम् (maṅgalavārābhyām) मङ्गलवारेभ्यः (maṅgalavārebhyaḥ)
    genitive मङ्गलवारस्य (maṅgalavārasya) मङ्गलवारयोः (maṅgalavārayoḥ) मङ्गलवाराणाम् (maṅgalavārāṇām)
    locative मङ्गलवारे (maṅgalavāre) मङ्गलवारयोः (maṅgalavārayoḥ) मङ्गलवारेषु (maṅgalavāreṣu)
    vocative मङ्गलवार (maṅgalavāra) मङ्गलवारौ (maṅgalavārau) मङ्गलवाराः (maṅgalavārāḥ)

    Descendants

    See also