वर्ष

See also: वर्षा

Hindi

Etymology

Borrowed from Sanskrit वर्ष (varṣa, rain, raining; year). Doublet of बरस (baras).

Pronunciation

  • (Delhi) IPA(key): /ʋəɾʂ/, [ʋɐɾʃ]

Noun

वर्ष • (varṣm

  1. annum, year
    Synonyms: बरस (baras), साल (sāl)

Declension

Declension of वर्ष (masc cons-stem)
singular plural
direct वर्ष
varṣ
वर्ष
varṣ
oblique वर्ष
varṣ
वर्षों
varṣõ
vocative वर्ष
varṣ
वर्षो
varṣo

See also

units of time: समय के मात्रक (samay ke mātrak)edit

Marathi

Etymology

Borrowed from Sanskrit वर्ष (varṣa, rain, raining; year).

Pronunciation

  • IPA(key): /ʋəɾ.ʂə/
  • Audio:(file)

Noun

वर्ष • (varṣan

  1. year
    Synonyms: वरीस (varīs), साल (sāl)

Declension

Declension of वर्ष (neut cons-stem)
direct
singular
वर्ष
varṣa
direct
plural
वर्षे, वर्षं
varṣe, varṣa
singular
एकवचन
plural
अनेकवचन
nominative
प्रथमा
वर्ष
varṣa
वर्षे, वर्षं
varṣe, varṣa
oblique
सामान्यरूप
वर्षा
varṣā
वर्षां-
varṣān-
acc. / dative
द्वितीया / चतुर्थी
वर्षाला
varṣālā
वर्षांना
varṣānnā
ergative वर्षाने, वर्षानं
varṣāne, varṣāna
वर्षांनी
varṣānnī
instrumental वर्षाशी
varṣāśī
वर्षांशी
varṣānśī
locative
सप्तमी
वर्षात
varṣāt
वर्षांत
varṣāt
vocative
संबोधन
वर्षा
varṣā
वर्षांनो
varṣānno
Oblique Note: The oblique case precedes all postpositions.
There is no space between the stem and the postposition.
Locative Note: -त (-ta) is a postposition.
Genitive declension of वर्ष (neut cons-stem)
masculine object
पुल्लिंगी कर्म
feminine object
स्त्रीलिंगी कर्म
neuter object
नपुसकलिंगी कर्म
oblique
सामान्यरूप
singular
एकवचन
plural
अनेकवचन
singular
एकवचन
plural
अनेकवचन
singular*
एकवचन
plural
अनेकवचन
singular subject
एकवचनी कर्ता
वर्षाचा
varṣāċā
वर्षाचे
varṣāċe
वर्षाची
varṣācī
वर्षाच्या
varṣācā
वर्षाचे, वर्षाचं
varṣāċe, varṣāċa
वर्षाची
varṣācī
वर्षाच्या
varṣācā
plural subject
अनेकवचनी कर्ता
वर्षांचा
varṣānċā
वर्षांचे
varṣānċe
वर्षांची
varṣāñcī
वर्षांच्या
varṣāncā
वर्षांचे, वर्षांचं
varṣānċe, varṣānċa
वर्षांची
varṣāñcī
वर्षांच्या
varṣāñcā
* Note: Word-final (e) in neuter words is alternatively written with the anusvara and pronounced as (a).
Oblique Note: For most postpostions, the oblique genitive can be optionally inserted between the stem and the postposition.

Sanskrit

Alternative scripts

Etymology

    Inherited from Proto-Indo-Iranian *Hwaršám, from Proto-Indo-European *h₁wers-ó-s (rainy, wet, adjective), from the root *h₁wers- (to rain). Cognate with Ancient Greek ἕρση (hérsē, dew), Old Irish frass (rain-shower). By surface analysis, from the root वृष् (vṛṣ, rain) +‎ -अ (-a).

    The meaning "year" developed from the fact that a year can be interpreted as the period of time from one monsoon to the next and any point of time a particular number of years into the past or future can be expressed as that many monsoons ago or later.

    Pronunciation

    Noun

    वर्ष • (varṣá) stemn or m

    1. rain, raining, a shower
      • c. 1500 BCE – 1000 BCE, Ṛgveda 5.58.7:
        प्रथिष्ट यामन्पृथिवी चिदेषां भर्तेव गर्भं स्वमिच्छवो धुः।
        वातान्ह्यश्वान्धुर्यायुयुज्रे वर्षं स्वेदं चक्रिरे रुद्रियासः॥
        prathiṣṭa yāmanpṛthivī cideṣāṃ bharteva garbhaṃ svamicchavo dhuḥ.
        vātānhyaśvāndhuryāyuyujre varṣaṃ svedaṃ cakrire rudriyāsaḥ.
        Even Earth hath spread herself wide at their coming, and they as husbands have with power impregned her.
        They to the pole have yoked the winds for coursers: their sweat have they made rain, these Sons of Rudra.
    2. (in the plural) the rains, rainy season
    3. a year
    4. a division of the earth as separated off by certain mountain ranges (9 such divisions are enumerated, namely कुरु (kuru), हिरण्मय (hiraṇmaya), रम्यक (ramyaka), इलावृत (ilāvṛta), हरि (hari); केतुमाला (ketumālā), भद्राश्व (bhadrāśva), किंनर (kiṃnara), and भारत (bhārata); sometimes the number given is 7)

    Declension

    Neuter a-stem declension of वर्ष
    singular dual plural
    nominative वर्षम् (varṣám) वर्षे (varṣé) वर्षाणि (varṣā́ṇi)
    वर्षा¹ (varṣā́¹)
    accusative वर्षम् (varṣám) वर्षे (varṣé) वर्षाणि (varṣā́ṇi)
    वर्षा¹ (varṣā́¹)
    instrumental वर्षेण (varṣéṇa) वर्षाभ्याम् (varṣā́bhyām) वर्षैः (varṣaíḥ)
    वर्षेभिः¹ (varṣébhiḥ¹)
    dative वर्षाय (varṣā́ya) वर्षाभ्याम् (varṣā́bhyām) वर्षेभ्यः (varṣébhyaḥ)
    ablative वर्षात् (varṣā́t) वर्षाभ्याम् (varṣā́bhyām) वर्षेभ्यः (varṣébhyaḥ)
    genitive वर्षस्य (varṣásya) वर्षयोः (varṣáyoḥ) वर्षाणाम् (varṣā́ṇām)
    locative वर्षे (varṣé) वर्षयोः (varṣáyoḥ) वर्षेषु (varṣéṣu)
    vocative वर्ष (várṣa) वर्षे (várṣe) वर्षाणि (várṣāṇi)
    वर्षा¹ (várṣā¹)
    • ¹Vedic
    Masculine a-stem declension of वर्ष
    singular dual plural
    nominative वर्षः (varṣáḥ) वर्षौ (varṣaú)
    वर्षा¹ (varṣā́¹)
    वर्षाः (varṣā́ḥ)
    वर्षासः¹ (varṣā́saḥ¹)
    accusative वर्षम् (varṣám) वर्षौ (varṣaú)
    वर्षा¹ (varṣā́¹)
    वर्षान् (varṣā́n)
    instrumental वर्षेण (varṣéṇa) वर्षाभ्याम् (varṣā́bhyām) वर्षैः (varṣaíḥ)
    वर्षेभिः¹ (varṣébhiḥ¹)
    dative वर्षाय (varṣā́ya) वर्षाभ्याम् (varṣā́bhyām) वर्षेभ्यः (varṣébhyaḥ)
    ablative वर्षात् (varṣā́t) वर्षाभ्याम् (varṣā́bhyām) वर्षेभ्यः (varṣébhyaḥ)
    genitive वर्षस्य (varṣásya) वर्षयोः (varṣáyoḥ) वर्षाणाम् (varṣā́ṇām)
    locative वर्षे (varṣé) वर्षयोः (varṣáyoḥ) वर्षेषु (varṣéṣu)
    vocative वर्ष (várṣa) वर्षौ (várṣau)
    वर्षा¹ (várṣā¹)
    वर्षाः (várṣāḥ)
    वर्षासः¹ (várṣāsaḥ¹)
    • ¹Vedic

    Derived terms

    Descendants

    Adjective

    वर्ष • (varṣá) stem

    1. raining
      कामवर्षkāmavarṣaraining according to one's wish

    Declension

    Masculine a-stem declension of वर्ष
    singular dual plural
    nominative वर्षः (varṣáḥ) वर्षौ (varṣaú)
    वर्षा¹ (varṣā́¹)
    वर्षाः (varṣā́ḥ)
    वर्षासः¹ (varṣā́saḥ¹)
    accusative वर्षम् (varṣám) वर्षौ (varṣaú)
    वर्षा¹ (varṣā́¹)
    वर्षान् (varṣā́n)
    instrumental वर्षेण (varṣéṇa) वर्षाभ्याम् (varṣā́bhyām) वर्षैः (varṣaíḥ)
    वर्षेभिः¹ (varṣébhiḥ¹)
    dative वर्षाय (varṣā́ya) वर्षाभ्याम् (varṣā́bhyām) वर्षेभ्यः (varṣébhyaḥ)
    ablative वर्षात् (varṣā́t) वर्षाभ्याम् (varṣā́bhyām) वर्षेभ्यः (varṣébhyaḥ)
    genitive वर्षस्य (varṣásya) वर्षयोः (varṣáyoḥ) वर्षाणाम् (varṣā́ṇām)
    locative वर्षे (varṣé) वर्षयोः (varṣáyoḥ) वर्षेषु (varṣéṣu)
    vocative वर्ष (várṣa) वर्षौ (várṣau)
    वर्षा¹ (várṣā¹)
    वर्षाः (várṣāḥ)
    वर्षासः¹ (várṣāsaḥ¹)
    • ¹Vedic
    Feminine ā-stem declension of वर्षा
    singular dual plural
    nominative वर्षा (varṣā́) वर्षे (varṣé) वर्षाः (varṣā́ḥ)
    accusative वर्षाम् (varṣā́m) वर्षे (varṣé) वर्षाः (varṣā́ḥ)
    instrumental वर्षया (varṣáyā)
    वर्षा¹ (varṣā́¹)
    वर्षाभ्याम् (varṣā́bhyām) वर्षाभिः (varṣā́bhiḥ)
    dative वर्षायै (varṣā́yai) वर्षाभ्याम् (varṣā́bhyām) वर्षाभ्यः (varṣā́bhyaḥ)
    ablative वर्षायाः (varṣā́yāḥ)
    वर्षायै² (varṣā́yai²)
    वर्षाभ्याम् (varṣā́bhyām) वर्षाभ्यः (varṣā́bhyaḥ)
    genitive वर्षायाः (varṣā́yāḥ)
    वर्षायै² (varṣā́yai²)
    वर्षयोः (varṣáyoḥ) वर्षाणाम् (varṣā́ṇām)
    locative वर्षायाम् (varṣā́yām) वर्षयोः (varṣáyoḥ) वर्षासु (varṣā́su)
    vocative वर्षे (várṣe) वर्षे (várṣe) वर्षाः (várṣāḥ)
    • ¹Vedic
    • ²Brāhmaṇas
    Neuter a-stem declension of वर्ष
    singular dual plural
    nominative वर्षम् (varṣám) वर्षे (varṣé) वर्षाणि (varṣā́ṇi)
    वर्षा¹ (varṣā́¹)
    accusative वर्षम् (varṣám) वर्षे (varṣé) वर्षाणि (varṣā́ṇi)
    वर्षा¹ (varṣā́¹)
    instrumental वर्षेण (varṣéṇa) वर्षाभ्याम् (varṣā́bhyām) वर्षैः (varṣaíḥ)
    वर्षेभिः¹ (varṣébhiḥ¹)
    dative वर्षाय (varṣā́ya) वर्षाभ्याम् (varṣā́bhyām) वर्षेभ्यः (varṣébhyaḥ)
    ablative वर्षात् (varṣā́t) वर्षाभ्याम् (varṣā́bhyām) वर्षेभ्यः (varṣébhyaḥ)
    genitive वर्षस्य (varṣásya) वर्षयोः (varṣáyoḥ) वर्षाणाम् (varṣā́ṇām)
    locative वर्षे (varṣé) वर्षयोः (varṣáyoḥ) वर्षेषु (varṣéṣu)
    vocative वर्ष (várṣa) वर्षे (várṣe) वर्षाणि (várṣāṇi)
    वर्षा¹ (várṣā¹)
    • ¹Vedic

    References

    • Monier Williams (1899) “वर्ष”, in A Sanskrit–English Dictionary, [], new edition, Oxford: At the Clarendon Press, →OCLC, page 0926/3.
    • Mayrhofer, Manfred (1996) Etymologisches Wörterbuch des Altindoarischen [Etymological Dictionary of Old Indo-Aryan]‎[1] (in German), volume 2, Heidelberg: Carl Winter Universitätsverlag, pages 522-3