नवदश

Sanskrit

Sanskrit numbers (edit)
 ←  18 १९
19
20  → 
    Cardinal: नवदश (navadaśa), एकोनविंशति (ekonaviṃśati), ऊनविंशति (ūnaviṃśati)
    Ordinal: नवदश (navadaśa), एकोनविंश (ekonaviṃśa), ऊनविंश (ūnaviṃśa)

Alternative scripts

Etymology 1

Compound of नवन् (návan) +‎ दश (dáśa).

Alternative forms

  • नवदशन् (návadaśan)

Pronunciation

Numeral

नवदश • (návadaśa)

  1. nineteen
    Synonym: ऊनविंशति (ūnaviṃśati)
Declension

References

Etymology 2

From 'Etymology 1', with change of accent.

Pronunciation

Adjective

नवदश • (navadaśá) stem

  1. nineteenth
Declension
Masculine a-stem declension of नवदश
singular dual plural
nominative नवदशः (navadaśáḥ) नवदशौ (navadaśaú)
नवदशा¹ (navadaśā́¹)
नवदशाः (navadaśā́ḥ)
नवदशासः¹ (navadaśā́saḥ¹)
accusative नवदशम् (navadaśám) नवदशौ (navadaśaú)
नवदशा¹ (navadaśā́¹)
नवदशान् (navadaśā́n)
instrumental नवदशेन (navadaśéna) नवदशाभ्याम् (navadaśā́bhyām) नवदशैः (navadaśaíḥ)
नवदशेभिः¹ (navadaśébhiḥ¹)
dative नवदशाय (navadaśā́ya) नवदशाभ्याम् (navadaśā́bhyām) नवदशेभ्यः (navadaśébhyaḥ)
ablative नवदशात् (navadaśā́t) नवदशाभ्याम् (navadaśā́bhyām) नवदशेभ्यः (navadaśébhyaḥ)
genitive नवदशस्य (navadaśásya) नवदशयोः (navadaśáyoḥ) नवदशानाम् (navadaśā́nām)
locative नवदशे (navadaśé) नवदशयोः (navadaśáyoḥ) नवदशेषु (navadaśéṣu)
vocative नवदश (návadaśa) नवदशौ (návadaśau)
नवदशा¹ (návadaśā¹)
नवदशाः (návadaśāḥ)
नवदशासः¹ (návadaśāsaḥ¹)
  • ¹Vedic
Feminine ī-stem declension of नवदशी
singular dual plural
nominative नवदशी (navadaśī́) नवदश्यौ (navadaśyaù)
नवदशी¹ (navadaśī́¹)
नवदश्यः (navadaśyàḥ)
नवदशीः¹ (navadaśī́ḥ¹)
accusative नवदशीम् (navadaśī́m) नवदश्यौ (navadaśyaù)
नवदशी¹ (navadaśī́¹)
नवदशीः (navadaśī́ḥ)
instrumental नवदश्या (navadaśyā́) नवदशीभ्याम् (navadaśī́bhyām) नवदशीभिः (navadaśī́bhiḥ)
dative नवदश्यै (navadaśyaí) नवदशीभ्याम् (navadaśī́bhyām) नवदशीभ्यः (navadaśī́bhyaḥ)
ablative नवदश्याः (navadaśyā́ḥ)
नवदश्यै² (navadaśyaí²)
नवदशीभ्याम् (navadaśī́bhyām) नवदशीभ्यः (navadaśī́bhyaḥ)
genitive नवदश्याः (navadaśyā́ḥ)
नवदश्यै² (navadaśyaí²)
नवदश्योः (navadaśyóḥ) नवदशीनाम् (navadaśī́nām)
locative नवदश्याम् (navadaśyā́m) नवदश्योः (navadaśyóḥ) नवदशीषु (navadaśī́ṣu)
vocative नवदशि (návadaśi) नवदश्यौ (návadaśyau)
नवदशी¹ (návadaśī¹)
नवदश्यः (návadaśyaḥ)
नवदशीः¹ (návadaśīḥ¹)
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of नवदश
singular dual plural
nominative नवदशम् (navadaśám) नवदशे (navadaśé) नवदशानि (navadaśā́ni)
नवदशा¹ (navadaśā́¹)
accusative नवदशम् (navadaśám) नवदशे (navadaśé) नवदशानि (navadaśā́ni)
नवदशा¹ (navadaśā́¹)
instrumental नवदशेन (navadaśéna) नवदशाभ्याम् (navadaśā́bhyām) नवदशैः (navadaśaíḥ)
नवदशेभिः¹ (navadaśébhiḥ¹)
dative नवदशाय (navadaśā́ya) नवदशाभ्याम् (navadaśā́bhyām) नवदशेभ्यः (navadaśébhyaḥ)
ablative नवदशात् (navadaśā́t) नवदशाभ्याम् (navadaśā́bhyām) नवदशेभ्यः (navadaśébhyaḥ)
genitive नवदशस्य (navadaśásya) नवदशयोः (navadaśáyoḥ) नवदशानाम् (navadaśā́nām)
locative नवदशे (navadaśé) नवदशयोः (navadaśáyoḥ) नवदशेषु (navadaśéṣu)
vocative नवदश (návadaśa) नवदशे (návadaśe) नवदशानि (návadaśāni)
नवदशा¹ (návadaśā¹)
  • ¹Vedic

References