गुरु

Hindi

Etymology

Borrowed from Sanskrit गुरु (guru).

Pronunciation

  • (Delhi) IPA(key): /ɡʊ.ɾuː/

Adjective

गुरु • (guru) (indeclinable, Urdu spelling گرو)

  1. heavy
    Synonym: भारी (bhārī)

Derived terms

Noun

गुरु • (gurum (Urdu spelling گرو)

  1. guru, teacher, sage
  2. (astronomy) Jupiter
  3. (slang, sarcastic) a smartass

Declension

Declension of गुरु (masc u-stem)
singular plural
direct गुरु
guru
गुरु
guru
oblique गुरु
guru
गुरुओं
guruõ
vocative गुरु
guru
गुरुओ
guruo

Nepali

Etymology

Learned borrowing from Sanskrit गुरु (guru).

Pronunciation

  • IPA(key): [ɡuɾu]
  • Phonetic Devanagari: गुरु

Noun

गुरु • (guru)

  1. teacher, guru
  2. mentor

Declension

Declension of गुरु
Singular Plural
nominative गुरु [ɡuɾu] गुरुहरू [ɡuɾuʌɾu]
accusative गुरुलाई [ɡuɾuläi] गुरुहरूलाई [ɡuɾuʌɾuläi]
instrumental/ergative गुरुले [ɡuɾule] गुरुहरूले [ɡuɾuʌɾule]
dative गुरुलाई [ɡuɾuläi] गुरुहरूलाई [ɡuɾuʌɾuläi]
ablative गुरुबाट [ɡuɾubäʈʌ] गुरुहरूबाट [ɡuɾuʌɾubäʈʌ]
genitive गुरुको [ɡuɾuko] गुरुहरूको [ɡuɾuʌɾuko]
locative गुरुमा [ɡuɾumä] गुरुहरूमा [ɡuɾuʌɾumä]
Notes:
  • -को (-ko) becomes:
    • -का (-kā) when followed by a plural noun.
    • -की (-kī) when followed by a feminine noun.

References

  • गुरु”, in नेपाली बृहत् शब्दकोश (nepālī br̥hat śabdakoś) [Comprehensive Nepali Dictionary]‎[1], Kathmandu: Nepal Academy, 2018
  • Schmidt, Ruth L. (1993) “गुरु”, in A Practical Dictionary of Modern Nepali, Ratna Sagar

Pali

Alternative forms

Adjective

गुरु

  1. Devanagari script form of guru (“heavy”)

Declension

Noun

गुरु m

  1. Devanagari script form of guru (“teacher”)

Declension

Sanskrit

Alternative scripts

Etymology

From Proto-Indo-Iranian *gr̥Húš, from Proto-Indo-European *gʷr̥h₂ús (heavy). Cognate with Ancient Greek βαρύς (barús), Gothic 𐌺𐌰𐌿𐍂𐌿𐍃 (kaurus, burdensome), Latin gravis, Persian گران (gerân).

Pronunciation

Adjective

गुरु • (gurú) stem (comparative गरीयस् or गुरुतर, superlative गरिष्ठ or गुरुतम)

  1. heavy, weighty
    • c. 1500 BCE – 1000 BCE, Ṛgveda 4.5.6:
      इ॒दं मे॑ अग्ने॒ किय॑ते पाव॒कामि॑नते गु॒रुं भा॒रं न मन्म॑।
      बृ॒हद्द॑धाथ धृष॒ता ग॑भी॒रं य॒ह्वं पृ॒ष्ठं प्रय॑सा स॒प्तधा॑तु॥
      idáṃ me agne kíyate pāvakā́minate gurúṃ bhāráṃ ná mánma.
      bṛháddadhātha dhṛṣatā́ gabhīráṃ yahváṃ pṛṣṭháṃ práyasā saptádhātu.
      Purifier, Agni, bestow on me, not neglecting your worship, this acceptable and vast wealth, like a heavy load on a feeble bearer, together with invigorating food; wealth, secure, abundant, tangible, and consisting of the seven elements.
  2. heavy in the stomach (food), difficult to digest
  3. great, large, extended, long
  4. (prosody) long by nature or position (a vowel)
  5. high in degree, vehement, violent, excessive, difficult, hard
  6. grievous
  7. important, serious, momentous
  8. valuable, highly prized
  9. haughty, proud (speech)
  10. venerable, respectable

Declension

Masculine u-stem declension of गुरु
singular dual plural
nominative गुरुः (gurúḥ) गुरू (gurū́) गुरवः (gurávaḥ)
accusative गुरुम् (gurúm) गुरू (gurū́) गुरून् (gurū́n)
instrumental गुरुणा (gurúṇā)
गुर्वा¹ (gurvā́¹)
गुरुभ्याम् (gurúbhyām) गुरुभिः (gurúbhiḥ)
dative गुरवे (guráve)
गुर्वे¹ (gurvé¹)
गुरुभ्याम् (gurúbhyām) गुरुभ्यः (gurúbhyaḥ)
ablative गुरोः (guróḥ)
गुर्वः¹ (gurváḥ¹)
गुरुभ्याम् (gurúbhyām) गुरुभ्यः (gurúbhyaḥ)
genitive गुरोः (guróḥ)
गुर्वः¹ (gurváḥ¹)
गुर्वोः (gurvóḥ) गुरूणाम् (gurūṇā́m)
locative गुरौ (guraú) गुर्वोः (gurvóḥ) गुरुषु (gurúṣu)
vocative गुरो (gúro) गुरू (gúrū) गुरवः (gúravaḥ)
  • ¹Vedic
Feminine ī-stem declension of गुर्वी
singular dual plural
nominative गुर्वी (gurvī) गुर्व्यौ (gurvyau)
गुर्वी¹ (gurvī¹)
गुर्व्यः (gurvyaḥ)
गुर्वीः¹ (gurvīḥ¹)
accusative गुर्वीम् (gurvīm) गुर्व्यौ (gurvyau)
गुर्वी¹ (gurvī¹)
गुर्वीः (gurvīḥ)
instrumental गुर्व्या (gurvyā) गुर्वीभ्याम् (gurvībhyām) गुर्वीभिः (gurvībhiḥ)
dative गुर्व्यै (gurvyai) गुर्वीभ्याम् (gurvībhyām) गुर्वीभ्यः (gurvībhyaḥ)
ablative गुर्व्याः (gurvyāḥ)
गुर्व्यै² (gurvyai²)
गुर्वीभ्याम् (gurvībhyām) गुर्वीभ्यः (gurvībhyaḥ)
genitive गुर्व्याः (gurvyāḥ)
गुर्व्यै² (gurvyai²)
गुर्व्योः (gurvyoḥ) गुर्वीणाम् (gurvīṇām)
locative गुर्व्याम् (gurvyām) गुर्व्योः (gurvyoḥ) गुर्वीषु (gurvīṣu)
vocative गुर्वि (gurvi) गुर्व्यौ (gurvyau)
गुर्वी¹ (gurvī¹)
गुर्व्यः (gurvyaḥ)
गुर्वीः¹ (gurvīḥ¹)
  • ¹Vedic
  • ²Brāhmaṇas
Neuter u-stem declension of गुरु
singular dual plural
nominative गुरु (gurú) गुरुणी (gurúṇī) गुरूणि (gurū́ṇi)
गुरु¹ (gurú¹)
गुरू¹ (gurū́¹)
accusative गुरु (gurú) गुरुणी (gurúṇī) गुरूणि (gurū́ṇi)
गुरु¹ (gurú¹)
गुरू¹ (gurū́¹)
instrumental गुरुणा (gurúṇā)
गुर्वा¹ (gurvā́¹)
गुरुभ्याम् (gurúbhyām) गुरुभिः (gurúbhiḥ)
dative गुरुणे (gurúṇe)
गुरवे (guráve)
गुर्वे¹ (gurvé¹)
गुरुभ्याम् (gurúbhyām) गुरुभ्यः (gurúbhyaḥ)
ablative गुरुणः (gurúṇaḥ)
गुरोः (guróḥ)
गुर्वः¹ (gurváḥ¹)
गुरुभ्याम् (gurúbhyām) गुरुभ्यः (gurúbhyaḥ)
genitive गुरुणः (gurúṇaḥ)
गुरोः (guróḥ)
गुर्वः¹ (gurváḥ¹)
गुरुणोः (gurúṇoḥ)
गुर्वोः (gurvóḥ)
गुरूणाम् (gurūṇā́m)
locative गुरुणि (gurúṇi)
गुरौ (guraú)
गुरुणोः (gurúṇoḥ)
गुर्वोः (gurvóḥ)
गुरुषु (gurúṣu)
vocative गुरु (gúru)
गुरो (gúro)
गुरुणी (gúruṇī) गुरूणि (gúrūṇi)
गुरु¹ (gúru¹)
गुरू¹ (gúrū¹)
  • ¹Vedic

Noun

गुरु • (gurú) stemm

  1. guru
  2. any venerable or respectable person (father, mother, or any relative older than oneself)
  3. master, teacher
  4. sage

Declension

Masculine u-stem declension of गुरु
singular dual plural
nominative गुरुः (gurúḥ) गुरू (gurū́) गुरवः (gurávaḥ)
accusative गुरुम् (gurúm) गुरू (gurū́) गुरून् (gurū́n)
instrumental गुरुणा (gurúṇā)
गुर्वा¹ (gurvā́¹)
गुरुभ्याम् (gurúbhyām) गुरुभिः (gurúbhiḥ)
dative गुरवे (guráve)
गुर्वे¹ (gurvé¹)
गुरुभ्याम् (gurúbhyām) गुरुभ्यः (gurúbhyaḥ)
ablative गुरोः (guróḥ)
गुर्वः¹ (gurváḥ¹)
गुरुभ्याम् (gurúbhyām) गुरुभ्यः (gurúbhyaḥ)
genitive गुरोः (guróḥ)
गुर्वः¹ (gurváḥ¹)
गुर्वोः (gurvóḥ) गुरूणाम् (gurūṇā́m)
locative गुरौ (guraú) गुर्वोः (gurvóḥ) गुरुषु (gurúṣu)
vocative गुरो (gúro) गुरू (gúrū) गुरवः (gúravaḥ)
  • ¹Vedic

Derived terms

Descendants

  • Pali: गरु (garu, heavy)
  • Ashokan Prakrit: (Girnar) 𑀕𑀼𑀭𑀼 (guru), (Shahbazgarhi) 𑀕𑀭𑀼 (garu), 𑀕𑀼𑀮𑀼 (gulu), 𑀕𑀮𑀼 (galu)
    • Prakrit: गरु (garu), गरुअ (garua), गरुक्क (garukka, heavy)
  • Bengali: গুরু (guru)
  • English: guru
  • French: gourou
  • German: Guru
  • Greek: γκουρού (gkouroú)
  • Hindustani:
    Hindi: गुरु (guru)
    Urdu: گرو
  • Kannada: ಗುರು (guru)
  • Khmer: គ្រូ (kruu)
  • Lao: ຄູ (khū)
  • Lü: ᦆᦴ (xuu)
  • Malay: guru
  • Malayalam: ഗുരു (guru)
  • Marathi: गुरू (gurū)
  • Nepali: गह्रुङ्गो (gahruṅgo, heavy)
  • Old Javanese: guru
  • Old Uyghur: 𐽰𐽰𐽲𐽶𐽾 (ʾʾqyr /⁠aġïr⁠/, guru, literally heavy) (calque)
  • Old Uyghur: 𐽲𐽳𐽾𐽳 (qwrw /⁠ġuru⁠/)
  • Pali: गुरु (guru, teacher)
  • Polish: guru
  • Portuguese: guru
  • Prakrit: गुरु (guru), गुरुअ (gurua, teacher)
  • Punjabi:
    Punjabi: ਗੁਰੂ (gurū), ਗੁਰ (gur)
    Shahmukhi script: گرو (gurū)
  • Russian: гуру (guru)
  • Spanish: gurú
  • Tamil: குரு (kuru), குருவன் (kuruvaṉ)
  • Telugu: గురువు (guruvu)
  • Thai: ครู (kruu), คุรุ (kú-rú)
  • Tibetan: གུརུ (guru)
  • Toba Batak: ᯎᯮᯒᯮ (guru)

References

  • Monier Williams (1899) “गुरु”, in A Sanskrit–English Dictionary, [], new edition, Oxford: At the Clarendon Press, →OCLC, page 359/2.
  • Mayrhofer, Manfred (1992) Etymologisches Wörterbuch des Altindoarischen [Etymological Dictionary of Old Indo-Aryan]‎[2] (in German), volume 1, Heidelberg: Carl Winter Universitätsverlag, pages 490-1